Declension table of samudrayānagamanadoṣamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativesamudrayānagamanadoṣamīmāṃsā samudrayānagamanadoṣamīmāṃse samudrayānagamanadoṣamīmāṃsāḥ
Vocativesamudrayānagamanadoṣamīmāṃse samudrayānagamanadoṣamīmāṃse samudrayānagamanadoṣamīmāṃsāḥ
Accusativesamudrayānagamanadoṣamīmāṃsām samudrayānagamanadoṣamīmāṃse samudrayānagamanadoṣamīmāṃsāḥ
Instrumentalsamudrayānagamanadoṣamīmāṃsayā samudrayānagamanadoṣamīmāṃsābhyām samudrayānagamanadoṣamīmāṃsābhiḥ
Dativesamudrayānagamanadoṣamīmāṃsāyai samudrayānagamanadoṣamīmāṃsābhyām samudrayānagamanadoṣamīmāṃsābhyaḥ
Ablativesamudrayānagamanadoṣamīmāṃsāyāḥ samudrayānagamanadoṣamīmāṃsābhyām samudrayānagamanadoṣamīmāṃsābhyaḥ
Genitivesamudrayānagamanadoṣamīmāṃsāyāḥ samudrayānagamanadoṣamīmāṃsayoḥ samudrayānagamanadoṣamīmāṃsānām
Locativesamudrayānagamanadoṣamīmāṃsāyām samudrayānagamanadoṣamīmāṃsayoḥ samudrayānagamanadoṣamīmāṃsāsu

Adverb -samudrayānagamanadoṣamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria