Declension table of samudrasaṅgama

Deva

MasculineSingularDualPlural
Nominativesamudrasaṅgamaḥ samudrasaṅgamau samudrasaṅgamāḥ
Vocativesamudrasaṅgama samudrasaṅgamau samudrasaṅgamāḥ
Accusativesamudrasaṅgamam samudrasaṅgamau samudrasaṅgamān
Instrumentalsamudrasaṅgamena samudrasaṅgamābhyām samudrasaṅgamaiḥ samudrasaṅgamebhiḥ
Dativesamudrasaṅgamāya samudrasaṅgamābhyām samudrasaṅgamebhyaḥ
Ablativesamudrasaṅgamāt samudrasaṅgamābhyām samudrasaṅgamebhyaḥ
Genitivesamudrasaṅgamasya samudrasaṅgamayoḥ samudrasaṅgamānām
Locativesamudrasaṅgame samudrasaṅgamayoḥ samudrasaṅgameṣu

Compound samudrasaṅgama -

Adverb -samudrasaṅgamam -samudrasaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria