Declension table of samudrāyana

Deva

NeuterSingularDualPlural
Nominativesamudrāyanam samudrāyane samudrāyanāni
Vocativesamudrāyana samudrāyane samudrāyanāni
Accusativesamudrāyanam samudrāyane samudrāyanāni
Instrumentalsamudrāyanena samudrāyanābhyām samudrāyanaiḥ
Dativesamudrāyanāya samudrāyanābhyām samudrāyanebhyaḥ
Ablativesamudrāyanāt samudrāyanābhyām samudrāyanebhyaḥ
Genitivesamudrāyanasya samudrāyanayoḥ samudrāyanānām
Locativesamudrāyane samudrāyanayoḥ samudrāyaneṣu

Compound samudrāyana -

Adverb -samudrāyanam -samudrāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria