Declension table of samuccayaprāyaścitta

Deva

NeuterSingularDualPlural
Nominativesamuccayaprāyaścittam samuccayaprāyaścitte samuccayaprāyaścittāni
Vocativesamuccayaprāyaścitta samuccayaprāyaścitte samuccayaprāyaścittāni
Accusativesamuccayaprāyaścittam samuccayaprāyaścitte samuccayaprāyaścittāni
Instrumentalsamuccayaprāyaścittena samuccayaprāyaścittābhyām samuccayaprāyaścittaiḥ
Dativesamuccayaprāyaścittāya samuccayaprāyaścittābhyām samuccayaprāyaścittebhyaḥ
Ablativesamuccayaprāyaścittāt samuccayaprāyaścittābhyām samuccayaprāyaścittebhyaḥ
Genitivesamuccayaprāyaścittasya samuccayaprāyaścittayoḥ samuccayaprāyaścittānām
Locativesamuccayaprāyaścitte samuccayaprāyaścittayoḥ samuccayaprāyaścitteṣu

Compound samuccayaprāyaścitta -

Adverb -samuccayaprāyaścittam -samuccayaprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria