Declension table of samīkṣya

Deva

MasculineSingularDualPlural
Nominativesamīkṣyaḥ samīkṣyau samīkṣyāḥ
Vocativesamīkṣya samīkṣyau samīkṣyāḥ
Accusativesamīkṣyam samīkṣyau samīkṣyān
Instrumentalsamīkṣyeṇa samīkṣyābhyām samīkṣyaiḥ samīkṣyebhiḥ
Dativesamīkṣyāya samīkṣyābhyām samīkṣyebhyaḥ
Ablativesamīkṣyāt samīkṣyābhyām samīkṣyebhyaḥ
Genitivesamīkṣyasya samīkṣyayoḥ samīkṣyāṇām
Locativesamīkṣye samīkṣyayoḥ samīkṣyeṣu

Compound samīkṣya -

Adverb -samīkṣyam -samīkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria