Declension table of samīkṣā

Deva

FeminineSingularDualPlural
Nominativesamīkṣā samīkṣe samīkṣāḥ
Vocativesamīkṣe samīkṣe samīkṣāḥ
Accusativesamīkṣām samīkṣe samīkṣāḥ
Instrumentalsamīkṣayā samīkṣābhyām samīkṣābhiḥ
Dativesamīkṣāyai samīkṣābhyām samīkṣābhyaḥ
Ablativesamīkṣāyāḥ samīkṣābhyām samīkṣābhyaḥ
Genitivesamīkṣāyāḥ samīkṣayoḥ samīkṣāṇām
Locativesamīkṣāyām samīkṣayoḥ samīkṣāsu

Adverb -samīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria