Declension table of samavasthita

Deva

NeuterSingularDualPlural
Nominativesamavasthitam samavasthite samavasthitāni
Vocativesamavasthita samavasthite samavasthitāni
Accusativesamavasthitam samavasthite samavasthitāni
Instrumentalsamavasthitena samavasthitābhyām samavasthitaiḥ
Dativesamavasthitāya samavasthitābhyām samavasthitebhyaḥ
Ablativesamavasthitāt samavasthitābhyām samavasthitebhyaḥ
Genitivesamavasthitasya samavasthitayoḥ samavasthitānām
Locativesamavasthite samavasthitayoḥ samavasthiteṣu

Compound samavasthita -

Adverb -samavasthitam -samavasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria