Declension table of samadhigata

Deva

MasculineSingularDualPlural
Nominativesamadhigataḥ samadhigatau samadhigatāḥ
Vocativesamadhigata samadhigatau samadhigatāḥ
Accusativesamadhigatam samadhigatau samadhigatān
Instrumentalsamadhigatena samadhigatābhyām samadhigataiḥ samadhigatebhiḥ
Dativesamadhigatāya samadhigatābhyām samadhigatebhyaḥ
Ablativesamadhigatāt samadhigatābhyām samadhigatebhyaḥ
Genitivesamadhigatasya samadhigatayoḥ samadhigatānām
Locativesamadhigate samadhigatayoḥ samadhigateṣu

Compound samadhigata -

Adverb -samadhigatam -samadhigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria