Declension table of samānādhikaraṇya

Deva

NeuterSingularDualPlural
Nominativesamānādhikaraṇyam samānādhikaraṇye samānādhikaraṇyāni
Vocativesamānādhikaraṇya samānādhikaraṇye samānādhikaraṇyāni
Accusativesamānādhikaraṇyam samānādhikaraṇye samānādhikaraṇyāni
Instrumentalsamānādhikaraṇyena samānādhikaraṇyābhyām samānādhikaraṇyaiḥ
Dativesamānādhikaraṇyāya samānādhikaraṇyābhyām samānādhikaraṇyebhyaḥ
Ablativesamānādhikaraṇyāt samānādhikaraṇyābhyām samānādhikaraṇyebhyaḥ
Genitivesamānādhikaraṇyasya samānādhikaraṇyayoḥ samānādhikaraṇyānām
Locativesamānādhikaraṇye samānādhikaraṇyayoḥ samānādhikaraṇyeṣu

Compound samānādhikaraṇya -

Adverb -samānādhikaraṇyam -samānādhikaraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria