Declension table of samānādhikaraṇaviśeṣaṇa

Deva

NeuterSingularDualPlural
Nominativesamānādhikaraṇaviśeṣaṇam samānādhikaraṇaviśeṣaṇe samānādhikaraṇaviśeṣaṇāni
Vocativesamānādhikaraṇaviśeṣaṇa samānādhikaraṇaviśeṣaṇe samānādhikaraṇaviśeṣaṇāni
Accusativesamānādhikaraṇaviśeṣaṇam samānādhikaraṇaviśeṣaṇe samānādhikaraṇaviśeṣaṇāni
Instrumentalsamānādhikaraṇaviśeṣaṇena samānādhikaraṇaviśeṣaṇābhyām samānādhikaraṇaviśeṣaṇaiḥ
Dativesamānādhikaraṇaviśeṣaṇāya samānādhikaraṇaviśeṣaṇābhyām samānādhikaraṇaviśeṣaṇebhyaḥ
Ablativesamānādhikaraṇaviśeṣaṇāt samānādhikaraṇaviśeṣaṇābhyām samānādhikaraṇaviśeṣaṇebhyaḥ
Genitivesamānādhikaraṇaviśeṣaṇasya samānādhikaraṇaviśeṣaṇayoḥ samānādhikaraṇaviśeṣaṇānām
Locativesamānādhikaraṇaviśeṣaṇe samānādhikaraṇaviśeṣaṇayoḥ samānādhikaraṇaviśeṣaṇeṣu

Compound samānādhikaraṇaviśeṣaṇa -

Adverb -samānādhikaraṇaviśeṣaṇam -samānādhikaraṇaviśeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria