Declension table of samānādhikaraṇabahuvrīhi

Deva

MasculineSingularDualPlural
Nominativesamānādhikaraṇabahuvrīhiḥ samānādhikaraṇabahuvrīhī samānādhikaraṇabahuvrīhayaḥ
Vocativesamānādhikaraṇabahuvrīhe samānādhikaraṇabahuvrīhī samānādhikaraṇabahuvrīhayaḥ
Accusativesamānādhikaraṇabahuvrīhim samānādhikaraṇabahuvrīhī samānādhikaraṇabahuvrīhīn
Instrumentalsamānādhikaraṇabahuvrīhiṇā samānādhikaraṇabahuvrīhibhyām samānādhikaraṇabahuvrīhibhiḥ
Dativesamānādhikaraṇabahuvrīhaye samānādhikaraṇabahuvrīhibhyām samānādhikaraṇabahuvrīhibhyaḥ
Ablativesamānādhikaraṇabahuvrīheḥ samānādhikaraṇabahuvrīhibhyām samānādhikaraṇabahuvrīhibhyaḥ
Genitivesamānādhikaraṇabahuvrīheḥ samānādhikaraṇabahuvrīhyoḥ samānādhikaraṇabahuvrīhīṇām
Locativesamānādhikaraṇabahuvrīhau samānādhikaraṇabahuvrīhyoḥ samānādhikaraṇabahuvrīhiṣu

Compound samānādhikaraṇabahuvrīhi -

Adverb -samānādhikaraṇabahuvrīhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria