Declension table of samāgamana

Deva

NeuterSingularDualPlural
Nominativesamāgamanam samāgamane samāgamanāni
Vocativesamāgamana samāgamane samāgamanāni
Accusativesamāgamanam samāgamane samāgamanāni
Instrumentalsamāgamanena samāgamanābhyām samāgamanaiḥ
Dativesamāgamanāya samāgamanābhyām samāgamanebhyaḥ
Ablativesamāgamanāt samāgamanābhyām samāgamanebhyaḥ
Genitivesamāgamanasya samāgamanayoḥ samāgamanānām
Locativesamāgamane samāgamanayoḥ samāgamaneṣu

Compound samāgamana -

Adverb -samāgamanam -samāgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria