Declension table of samāṅka

Deva

MasculineSingularDualPlural
Nominativesamāṅkaḥ samāṅkau samāṅkāḥ
Vocativesamāṅka samāṅkau samāṅkāḥ
Accusativesamāṅkam samāṅkau samāṅkān
Instrumentalsamāṅkena samāṅkābhyām samāṅkaiḥ samāṅkebhiḥ
Dativesamāṅkāya samāṅkābhyām samāṅkebhyaḥ
Ablativesamāṅkāt samāṅkābhyām samāṅkebhyaḥ
Genitivesamāṅkasya samāṅkayoḥ samāṅkānām
Locativesamāṅke samāṅkayoḥ samāṅkeṣu

Compound samāṅka -

Adverb -samāṅkam -samāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria