Declension table of samaṣṭicitta

Deva

MasculineSingularDualPlural
Nominativesamaṣṭicittaḥ samaṣṭicittau samaṣṭicittāḥ
Vocativesamaṣṭicitta samaṣṭicittau samaṣṭicittāḥ
Accusativesamaṣṭicittam samaṣṭicittau samaṣṭicittān
Instrumentalsamaṣṭicittena samaṣṭicittābhyām samaṣṭicittaiḥ samaṣṭicittebhiḥ
Dativesamaṣṭicittāya samaṣṭicittābhyām samaṣṭicittebhyaḥ
Ablativesamaṣṭicittāt samaṣṭicittābhyām samaṣṭicittebhyaḥ
Genitivesamaṣṭicittasya samaṣṭicittayoḥ samaṣṭicittānām
Locativesamaṣṭicitte samaṣṭicittayoḥ samaṣṭicitteṣu

Compound samaṣṭicitta -

Adverb -samaṣṭicittam -samaṣṭicittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria