Declension table of ?saiddhāntikā

Deva

FeminineSingularDualPlural
Nominativesaiddhāntikā saiddhāntike saiddhāntikāḥ
Vocativesaiddhāntike saiddhāntike saiddhāntikāḥ
Accusativesaiddhāntikām saiddhāntike saiddhāntikāḥ
Instrumentalsaiddhāntikayā saiddhāntikābhyām saiddhāntikābhiḥ
Dativesaiddhāntikāyai saiddhāntikābhyām saiddhāntikābhyaḥ
Ablativesaiddhāntikāyāḥ saiddhāntikābhyām saiddhāntikābhyaḥ
Genitivesaiddhāntikāyāḥ saiddhāntikayoḥ saiddhāntikānām
Locativesaiddhāntikāyām saiddhāntikayoḥ saiddhāntikāsu

Adverb -saiddhāntikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria