Declension table of sabhāja

Deva

NeuterSingularDualPlural
Nominativesabhājam sabhāje sabhājāni
Vocativesabhāja sabhāje sabhājāni
Accusativesabhājam sabhāje sabhājāni
Instrumentalsabhājena sabhājābhyām sabhājaiḥ
Dativesabhājāya sabhājābhyām sabhājebhyaḥ
Ablativesabhājāt sabhājābhyām sabhājebhyaḥ
Genitivesabhājasya sabhājayoḥ sabhājānām
Locativesabhāje sabhājayoḥ sabhājeṣu

Compound sabhāja -

Adverb -sabhājam -sabhājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria