Declension table of ?samprāptā

Deva

FeminineSingularDualPlural
Nominativesamprāptā samprāpte samprāptāḥ
Vocativesamprāpte samprāpte samprāptāḥ
Accusativesamprāptām samprāpte samprāptāḥ
Instrumentalsamprāptayā samprāptābhyām samprāptābhiḥ
Dativesamprāptāyai samprāptābhyām samprāptābhyaḥ
Ablativesamprāptāyāḥ samprāptābhyām samprāptābhyaḥ
Genitivesamprāptāyāḥ samprāptayoḥ samprāptānām
Locativesamprāptāyām samprāptayoḥ samprāptāsu

Adverb -samprāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria