Declension table of sampāda

Deva

NeuterSingularDualPlural
Nominativesampādam sampāde sampādāni
Vocativesampāda sampāde sampādāni
Accusativesampādam sampāde sampādāni
Instrumentalsampādena sampādābhyām sampādaiḥ
Dativesampādāya sampādābhyām sampādebhyaḥ
Ablativesampādāt sampādābhyām sampādebhyaḥ
Genitivesampādasya sampādayoḥ sampādānām
Locativesampāde sampādayoḥ sampādeṣu

Compound sampāda -

Adverb -sampādam -sampādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria