Declension table of sambhogaśṛṅgāra

Deva

MasculineSingularDualPlural
Nominativesambhogaśṛṅgāraḥ sambhogaśṛṅgārau sambhogaśṛṅgārāḥ
Vocativesambhogaśṛṅgāra sambhogaśṛṅgārau sambhogaśṛṅgārāḥ
Accusativesambhogaśṛṅgāram sambhogaśṛṅgārau sambhogaśṛṅgārān
Instrumentalsambhogaśṛṅgāreṇa sambhogaśṛṅgārābhyām sambhogaśṛṅgāraiḥ sambhogaśṛṅgārebhiḥ
Dativesambhogaśṛṅgārāya sambhogaśṛṅgārābhyām sambhogaśṛṅgārebhyaḥ
Ablativesambhogaśṛṅgārāt sambhogaśṛṅgārābhyām sambhogaśṛṅgārebhyaḥ
Genitivesambhogaśṛṅgārasya sambhogaśṛṅgārayoḥ sambhogaśṛṅgārāṇām
Locativesambhogaśṛṅgāre sambhogaśṛṅgārayoḥ sambhogaśṛṅgāreṣu

Compound sambhogaśṛṅgāra -

Adverb -sambhogaśṛṅgāram -sambhogaśṛṅgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria