Declension table of rūpyaka

Deva

MasculineSingularDualPlural
Nominativerūpyakaḥ rūpyakau rūpyakāḥ
Vocativerūpyaka rūpyakau rūpyakāḥ
Accusativerūpyakam rūpyakau rūpyakān
Instrumentalrūpyakeṇa rūpyakābhyām rūpyakaiḥ rūpyakebhiḥ
Dativerūpyakāya rūpyakābhyām rūpyakebhyaḥ
Ablativerūpyakāt rūpyakābhyām rūpyakebhyaḥ
Genitiverūpyakasya rūpyakayoḥ rūpyakāṇām
Locativerūpyake rūpyakayoḥ rūpyakeṣu

Compound rūpyaka -

Adverb -rūpyakam -rūpyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria