Declension table of rūpidāraka

Deva

MasculineSingularDualPlural
Nominativerūpidārakaḥ rūpidārakau rūpidārakāḥ
Vocativerūpidāraka rūpidārakau rūpidārakāḥ
Accusativerūpidārakam rūpidārakau rūpidārakān
Instrumentalrūpidārakeṇa rūpidārakābhyām rūpidārakaiḥ rūpidārakebhiḥ
Dativerūpidārakāya rūpidārakābhyām rūpidārakebhyaḥ
Ablativerūpidārakāt rūpidārakābhyām rūpidārakebhyaḥ
Genitiverūpidārakasya rūpidārakayoḥ rūpidārakāṇām
Locativerūpidārake rūpidārakayoḥ rūpidārakeṣu

Compound rūpidāraka -

Adverb -rūpidārakam -rūpidārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria