सुबन्तावली रूपकातिशयोक्ति

Roma

स्त्रीएकद्विबहु
प्रथमारूपकातिशयोक्तिः रूपकातिशयोक्ती रूपकातिशयोक्तयः
सम्बोधनम्रूपकातिशयोक्ते रूपकातिशयोक्ती रूपकातिशयोक्तयः
द्वितीयारूपकातिशयोक्तिम् रूपकातिशयोक्ती रूपकातिशयोक्तीः
तृतीयारूपकातिशयोक्त्या रूपकातिशयोक्तिभ्याम् रूपकातिशयोक्तिभिः
चतुर्थीरूपकातिशयोक्त्यै रूपकातिशयोक्तये रूपकातिशयोक्तिभ्याम् रूपकातिशयोक्तिभ्यः
पञ्चमीरूपकातिशयोक्त्याः रूपकातिशयोक्तेः रूपकातिशयोक्तिभ्याम् रूपकातिशयोक्तिभ्यः
षष्ठीरूपकातिशयोक्त्याः रूपकातिशयोक्तेः रूपकातिशयोक्त्योः रूपकातिशयोक्तीनाम्
सप्तमीरूपकातिशयोक्त्याम् रूपकातिशयोक्तौ रूपकातिशयोक्त्योः रूपकातिशयोक्तिषु

समास रूपकातिशयोक्ति

अव्यय ॰रूपकातिशयोक्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria