Declension table of rūpakātiśayokti

Deva

FeminineSingularDualPlural
Nominativerūpakātiśayoktiḥ rūpakātiśayoktī rūpakātiśayoktayaḥ
Vocativerūpakātiśayokte rūpakātiśayoktī rūpakātiśayoktayaḥ
Accusativerūpakātiśayoktim rūpakātiśayoktī rūpakātiśayoktīḥ
Instrumentalrūpakātiśayoktyā rūpakātiśayoktibhyām rūpakātiśayoktibhiḥ
Dativerūpakātiśayoktyai rūpakātiśayoktaye rūpakātiśayoktibhyām rūpakātiśayoktibhyaḥ
Ablativerūpakātiśayoktyāḥ rūpakātiśayokteḥ rūpakātiśayoktibhyām rūpakātiśayoktibhyaḥ
Genitiverūpakātiśayoktyāḥ rūpakātiśayokteḥ rūpakātiśayoktyoḥ rūpakātiśayoktīnām
Locativerūpakātiśayoktyām rūpakātiśayoktau rūpakātiśayoktyoḥ rūpakātiśayoktiṣu

Compound rūpakātiśayokti -

Adverb -rūpakātiśayokti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria