Declension table of rudragaṇikā

Deva

FeminineSingularDualPlural
Nominativerudragaṇikā rudragaṇike rudragaṇikāḥ
Vocativerudragaṇike rudragaṇike rudragaṇikāḥ
Accusativerudragaṇikām rudragaṇike rudragaṇikāḥ
Instrumentalrudragaṇikayā rudragaṇikābhyām rudragaṇikābhiḥ
Dativerudragaṇikāyai rudragaṇikābhyām rudragaṇikābhyaḥ
Ablativerudragaṇikāyāḥ rudragaṇikābhyām rudragaṇikābhyaḥ
Genitiverudragaṇikāyāḥ rudragaṇikayoḥ rudragaṇikānām
Locativerudragaṇikāyām rudragaṇikayoḥ rudragaṇikāsu

Adverb -rudragaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria