Declension table of ?rudamāna

Deva

NeuterSingularDualPlural
Nominativerudamānam rudamāne rudamānāni
Vocativerudamāna rudamāne rudamānāni
Accusativerudamānam rudamāne rudamānāni
Instrumentalrudamānena rudamānābhyām rudamānaiḥ
Dativerudamānāya rudamānābhyām rudamānebhyaḥ
Ablativerudamānāt rudamānābhyām rudamānebhyaḥ
Genitiverudamānasya rudamānayoḥ rudamānānām
Locativerudamāne rudamānayoḥ rudamāneṣu

Compound rudamāna -

Adverb -rudamānam -rudamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria