Declension table of ?rudamāna

Deva

MasculineSingularDualPlural
Nominativerudamānaḥ rudamānau rudamānāḥ
Vocativerudamāna rudamānau rudamānāḥ
Accusativerudamānam rudamānau rudamānān
Instrumentalrudamānena rudamānābhyām rudamānaiḥ rudamānebhiḥ
Dativerudamānāya rudamānābhyām rudamānebhyaḥ
Ablativerudamānāt rudamānābhyām rudamānebhyaḥ
Genitiverudamānasya rudamānayoḥ rudamānānām
Locativerudamāne rudamānayoḥ rudamāneṣu

Compound rudamāna -

Adverb -rudamānam -rudamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria