Declension table of ?rodat

Deva

NeuterSingularDualPlural
Nominativerodat rodantī rodatī rodanti
Vocativerodat rodantī rodatī rodanti
Accusativerodat rodantī rodatī rodanti
Instrumentalrodatā rodadbhyām rodadbhiḥ
Dativerodate rodadbhyām rodadbhyaḥ
Ablativerodataḥ rodadbhyām rodadbhyaḥ
Genitiverodataḥ rodatoḥ rodatām
Locativerodati rodatoḥ rodatsu

Adverb -rodatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria