Declension table of rivālasara

Deva

NeuterSingularDualPlural
Nominativerivālasaram rivālasare rivālasarāṇi
Vocativerivālasara rivālasare rivālasarāṇi
Accusativerivālasaram rivālasare rivālasarāṇi
Instrumentalrivālasareṇa rivālasarābhyām rivālasaraiḥ
Dativerivālasarāya rivālasarābhyām rivālasarebhyaḥ
Ablativerivālasarāt rivālasarābhyām rivālasarebhyaḥ
Genitiverivālasarasya rivālasarayoḥ rivālasarāṇām
Locativerivālasare rivālasarayoḥ rivālasareṣu

Compound rivālasara -

Adverb -rivālasaram -rivālasarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria