Declension table of ?ririvas

Deva

MasculineSingularDualPlural
Nominativeririvān ririvāṃsau ririvāṃsaḥ
Vocativeririvan ririvāṃsau ririvāṃsaḥ
Accusativeririvāṃsam ririvāṃsau riruṣaḥ
Instrumentalriruṣā ririvadbhyām ririvadbhiḥ
Dativeriruṣe ririvadbhyām ririvadbhyaḥ
Ablativeriruṣaḥ ririvadbhyām ririvadbhyaḥ
Genitiveriruṣaḥ riruṣoḥ riruṣām
Locativeriruṣi riruṣoḥ ririvatsu

Compound ririvat -

Adverb -ririvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria