Declension table of rekhāgaṇita

Deva

NeuterSingularDualPlural
Nominativerekhāgaṇitam rekhāgaṇite rekhāgaṇitāni
Vocativerekhāgaṇita rekhāgaṇite rekhāgaṇitāni
Accusativerekhāgaṇitam rekhāgaṇite rekhāgaṇitāni
Instrumentalrekhāgaṇitena rekhāgaṇitābhyām rekhāgaṇitaiḥ
Dativerekhāgaṇitāya rekhāgaṇitābhyām rekhāgaṇitebhyaḥ
Ablativerekhāgaṇitāt rekhāgaṇitābhyām rekhāgaṇitebhyaḥ
Genitiverekhāgaṇitasya rekhāgaṇitayoḥ rekhāgaṇitānām
Locativerekhāgaṇite rekhāgaṇitayoḥ rekhāgaṇiteṣu

Compound rekhāgaṇita -

Adverb -rekhāgaṇitam -rekhāgaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria