Declension table of ?rehuṣī

Deva

FeminineSingularDualPlural
Nominativerehuṣī rehuṣyau rehuṣyaḥ
Vocativerehuṣi rehuṣyau rehuṣyaḥ
Accusativerehuṣīm rehuṣyau rehuṣīḥ
Instrumentalrehuṣyā rehuṣībhyām rehuṣībhiḥ
Dativerehuṣyai rehuṣībhyām rehuṣībhyaḥ
Ablativerehuṣyāḥ rehuṣībhyām rehuṣībhyaḥ
Genitiverehuṣyāḥ rehuṣyoḥ rehuṣīṇām
Locativerehuṣyām rehuṣyoḥ rehuṣīṣu

Compound rehuṣi - rehuṣī -

Adverb -rehuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria