Declension table of ratnaśrījñāna

Deva

MasculineSingularDualPlural
Nominativeratnaśrījñānaḥ ratnaśrījñānau ratnaśrījñānāḥ
Vocativeratnaśrījñāna ratnaśrījñānau ratnaśrījñānāḥ
Accusativeratnaśrījñānam ratnaśrījñānau ratnaśrījñānān
Instrumentalratnaśrījñānena ratnaśrījñānābhyām ratnaśrījñānaiḥ ratnaśrījñānebhiḥ
Dativeratnaśrījñānāya ratnaśrījñānābhyām ratnaśrījñānebhyaḥ
Ablativeratnaśrījñānāt ratnaśrījñānābhyām ratnaśrījñānebhyaḥ
Genitiveratnaśrījñānasya ratnaśrījñānayoḥ ratnaśrījñānānām
Locativeratnaśrījñāne ratnaśrījñānayoḥ ratnaśrījñāneṣu

Compound ratnaśrījñāna -

Adverb -ratnaśrījñānam -ratnaśrījñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria