Declension table of ratiśāstrakovida

Deva

MasculineSingularDualPlural
Nominativeratiśāstrakovidaḥ ratiśāstrakovidau ratiśāstrakovidāḥ
Vocativeratiśāstrakovida ratiśāstrakovidau ratiśāstrakovidāḥ
Accusativeratiśāstrakovidam ratiśāstrakovidau ratiśāstrakovidān
Instrumentalratiśāstrakovidena ratiśāstrakovidābhyām ratiśāstrakovidaiḥ ratiśāstrakovidebhiḥ
Dativeratiśāstrakovidāya ratiśāstrakovidābhyām ratiśāstrakovidebhyaḥ
Ablativeratiśāstrakovidāt ratiśāstrakovidābhyām ratiśāstrakovidebhyaḥ
Genitiveratiśāstrakovidasya ratiśāstrakovidayoḥ ratiśāstrakovidānām
Locativeratiśāstrakovide ratiśāstrakovidayoḥ ratiśāstrakovideṣu

Compound ratiśāstrakovida -

Adverb -ratiśāstrakovidam -ratiśāstrakovidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria