Declension table of ratikāma

Deva

MasculineSingularDualPlural
Nominativeratikāmaḥ ratikāmau ratikāmāḥ
Vocativeratikāma ratikāmau ratikāmāḥ
Accusativeratikāmam ratikāmau ratikāmān
Instrumentalratikāmena ratikāmābhyām ratikāmaiḥ ratikāmebhiḥ
Dativeratikāmāya ratikāmābhyām ratikāmebhyaḥ
Ablativeratikāmāt ratikāmābhyām ratikāmebhyaḥ
Genitiveratikāmasya ratikāmayoḥ ratikāmānām
Locativeratikāme ratikāmayoḥ ratikāmeṣu

Compound ratikāma -

Adverb -ratikāmam -ratikāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria