Declension table of ?rathakāmyiṣyat

Deva

MasculineSingularDualPlural
Nominativerathakāmyiṣyan rathakāmyiṣyantau rathakāmyiṣyantaḥ
Vocativerathakāmyiṣyan rathakāmyiṣyantau rathakāmyiṣyantaḥ
Accusativerathakāmyiṣyantam rathakāmyiṣyantau rathakāmyiṣyataḥ
Instrumentalrathakāmyiṣyatā rathakāmyiṣyadbhyām rathakāmyiṣyadbhiḥ
Dativerathakāmyiṣyate rathakāmyiṣyadbhyām rathakāmyiṣyadbhyaḥ
Ablativerathakāmyiṣyataḥ rathakāmyiṣyadbhyām rathakāmyiṣyadbhyaḥ
Genitiverathakāmyiṣyataḥ rathakāmyiṣyatoḥ rathakāmyiṣyatām
Locativerathakāmyiṣyati rathakāmyiṣyatoḥ rathakāmyiṣyatsu

Compound rathakāmyiṣyat -

Adverb -rathakāmyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria