Declension table of ?rathakāmyiṣyantī

Deva

FeminineSingularDualPlural
Nominativerathakāmyiṣyantī rathakāmyiṣyantyau rathakāmyiṣyantyaḥ
Vocativerathakāmyiṣyanti rathakāmyiṣyantyau rathakāmyiṣyantyaḥ
Accusativerathakāmyiṣyantīm rathakāmyiṣyantyau rathakāmyiṣyantīḥ
Instrumentalrathakāmyiṣyantyā rathakāmyiṣyantībhyām rathakāmyiṣyantībhiḥ
Dativerathakāmyiṣyantyai rathakāmyiṣyantībhyām rathakāmyiṣyantībhyaḥ
Ablativerathakāmyiṣyantyāḥ rathakāmyiṣyantībhyām rathakāmyiṣyantībhyaḥ
Genitiverathakāmyiṣyantyāḥ rathakāmyiṣyantyoḥ rathakāmyiṣyantīnām
Locativerathakāmyiṣyantyām rathakāmyiṣyantyoḥ rathakāmyiṣyantīṣu

Compound rathakāmyiṣyanti - rathakāmyiṣyantī -

Adverb -rathakāmyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria