Declension table of ?rathakāmyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerathakāmyiṣyamāṇam rathakāmyiṣyamāṇe rathakāmyiṣyamāṇāni
Vocativerathakāmyiṣyamāṇa rathakāmyiṣyamāṇe rathakāmyiṣyamāṇāni
Accusativerathakāmyiṣyamāṇam rathakāmyiṣyamāṇe rathakāmyiṣyamāṇāni
Instrumentalrathakāmyiṣyamāṇena rathakāmyiṣyamāṇābhyām rathakāmyiṣyamāṇaiḥ
Dativerathakāmyiṣyamāṇāya rathakāmyiṣyamāṇābhyām rathakāmyiṣyamāṇebhyaḥ
Ablativerathakāmyiṣyamāṇāt rathakāmyiṣyamāṇābhyām rathakāmyiṣyamāṇebhyaḥ
Genitiverathakāmyiṣyamāṇasya rathakāmyiṣyamāṇayoḥ rathakāmyiṣyamāṇānām
Locativerathakāmyiṣyamāṇe rathakāmyiṣyamāṇayoḥ rathakāmyiṣyamāṇeṣu

Compound rathakāmyiṣyamāṇa -

Adverb -rathakāmyiṣyamāṇam -rathakāmyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria