Declension table of ?rathakāmyat

Deva

NeuterSingularDualPlural
Nominativerathakāmyat rathakāmyantī rathakāmyatī rathakāmyanti
Vocativerathakāmyat rathakāmyantī rathakāmyatī rathakāmyanti
Accusativerathakāmyat rathakāmyantī rathakāmyatī rathakāmyanti
Instrumentalrathakāmyatā rathakāmyadbhyām rathakāmyadbhiḥ
Dativerathakāmyate rathakāmyadbhyām rathakāmyadbhyaḥ
Ablativerathakāmyataḥ rathakāmyadbhyām rathakāmyadbhyaḥ
Genitiverathakāmyataḥ rathakāmyatoḥ rathakāmyatām
Locativerathakāmyati rathakāmyatoḥ rathakāmyatsu

Adverb -rathakāmyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria