Declension table of ?rathakāmyat

Deva

MasculineSingularDualPlural
Nominativerathakāmyan rathakāmyantau rathakāmyantaḥ
Vocativerathakāmyan rathakāmyantau rathakāmyantaḥ
Accusativerathakāmyantam rathakāmyantau rathakāmyataḥ
Instrumentalrathakāmyatā rathakāmyadbhyām rathakāmyadbhiḥ
Dativerathakāmyate rathakāmyadbhyām rathakāmyadbhyaḥ
Ablativerathakāmyataḥ rathakāmyadbhyām rathakāmyadbhyaḥ
Genitiverathakāmyataḥ rathakāmyatoḥ rathakāmyatām
Locativerathakāmyati rathakāmyatoḥ rathakāmyatsu

Compound rathakāmyat -

Adverb -rathakāmyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria