Declension table of ?rathakāmyantī

Deva

FeminineSingularDualPlural
Nominativerathakāmyantī rathakāmyantyau rathakāmyantyaḥ
Vocativerathakāmyanti rathakāmyantyau rathakāmyantyaḥ
Accusativerathakāmyantīm rathakāmyantyau rathakāmyantīḥ
Instrumentalrathakāmyantyā rathakāmyantībhyām rathakāmyantībhiḥ
Dativerathakāmyantyai rathakāmyantībhyām rathakāmyantībhyaḥ
Ablativerathakāmyantyāḥ rathakāmyantībhyām rathakāmyantībhyaḥ
Genitiverathakāmyantyāḥ rathakāmyantyoḥ rathakāmyantīnām
Locativerathakāmyantyām rathakāmyantyoḥ rathakāmyantīṣu

Compound rathakāmyanti - rathakāmyantī -

Adverb -rathakāmyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria