Declension table of ?rathakāmitavat

Deva

MasculineSingularDualPlural
Nominativerathakāmitavān rathakāmitavantau rathakāmitavantaḥ
Vocativerathakāmitavan rathakāmitavantau rathakāmitavantaḥ
Accusativerathakāmitavantam rathakāmitavantau rathakāmitavataḥ
Instrumentalrathakāmitavatā rathakāmitavadbhyām rathakāmitavadbhiḥ
Dativerathakāmitavate rathakāmitavadbhyām rathakāmitavadbhyaḥ
Ablativerathakāmitavataḥ rathakāmitavadbhyām rathakāmitavadbhyaḥ
Genitiverathakāmitavataḥ rathakāmitavatoḥ rathakāmitavatām
Locativerathakāmitavati rathakāmitavatoḥ rathakāmitavatsu

Compound rathakāmitavat -

Adverb -rathakāmitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria