Declension table of ?rathakāmita

Deva

NeuterSingularDualPlural
Nominativerathakāmitam rathakāmite rathakāmitāni
Vocativerathakāmita rathakāmite rathakāmitāni
Accusativerathakāmitam rathakāmite rathakāmitāni
Instrumentalrathakāmitena rathakāmitābhyām rathakāmitaiḥ
Dativerathakāmitāya rathakāmitābhyām rathakāmitebhyaḥ
Ablativerathakāmitāt rathakāmitābhyām rathakāmitebhyaḥ
Genitiverathakāmitasya rathakāmitayoḥ rathakāmitānām
Locativerathakāmite rathakāmitayoḥ rathakāmiteṣu

Compound rathakāmita -

Adverb -rathakāmitam -rathakāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria