Declension table of ?rathakāmita

Deva

MasculineSingularDualPlural
Nominativerathakāmitaḥ rathakāmitau rathakāmitāḥ
Vocativerathakāmita rathakāmitau rathakāmitāḥ
Accusativerathakāmitam rathakāmitau rathakāmitān
Instrumentalrathakāmitena rathakāmitābhyām rathakāmitaiḥ rathakāmitebhiḥ
Dativerathakāmitāya rathakāmitābhyām rathakāmitebhyaḥ
Ablativerathakāmitāt rathakāmitābhyām rathakāmitebhyaḥ
Genitiverathakāmitasya rathakāmitayoḥ rathakāmitānām
Locativerathakāmite rathakāmitayoḥ rathakāmiteṣu

Compound rathakāmita -

Adverb -rathakāmitam -rathakāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria