Declension table of rathakāma

Deva

MasculineSingularDualPlural
Nominativerathakāmaḥ rathakāmau rathakāmāḥ
Vocativerathakāma rathakāmau rathakāmāḥ
Accusativerathakāmam rathakāmau rathakāmān
Instrumentalrathakāmena rathakāmābhyām rathakāmaiḥ rathakāmebhiḥ
Dativerathakāmāya rathakāmābhyām rathakāmebhyaḥ
Ablativerathakāmāt rathakāmābhyām rathakāmebhyaḥ
Genitiverathakāmasya rathakāmayoḥ rathakāmānām
Locativerathakāme rathakāmayoḥ rathakāmeṣu

Compound rathakāma -

Adverb -rathakāmam -rathakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria