Declension table of rasaniṣpatti

Deva

FeminineSingularDualPlural
Nominativerasaniṣpattiḥ rasaniṣpattī rasaniṣpattayaḥ
Vocativerasaniṣpatte rasaniṣpattī rasaniṣpattayaḥ
Accusativerasaniṣpattim rasaniṣpattī rasaniṣpattīḥ
Instrumentalrasaniṣpattyā rasaniṣpattibhyām rasaniṣpattibhiḥ
Dativerasaniṣpattyai rasaniṣpattaye rasaniṣpattibhyām rasaniṣpattibhyaḥ
Ablativerasaniṣpattyāḥ rasaniṣpatteḥ rasaniṣpattibhyām rasaniṣpattibhyaḥ
Genitiverasaniṣpattyāḥ rasaniṣpatteḥ rasaniṣpattyoḥ rasaniṣpattīnām
Locativerasaniṣpattyām rasaniṣpattau rasaniṣpattyoḥ rasaniṣpattiṣu

Compound rasaniṣpatti -

Adverb -rasaniṣpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria