सुबन्तावली रन्ध्रगुप्ति

Roma

स्त्रीएकद्विबहु
प्रथमारन्ध्रगुप्तिः रन्ध्रगुप्ती रन्ध्रगुप्तयः
सम्बोधनम्रन्ध्रगुप्ते रन्ध्रगुप्ती रन्ध्रगुप्तयः
द्वितीयारन्ध्रगुप्तिम् रन्ध्रगुप्ती रन्ध्रगुप्तीः
तृतीयारन्ध्रगुप्त्या रन्ध्रगुप्तिभ्याम् रन्ध्रगुप्तिभिः
चतुर्थीरन्ध्रगुप्त्यै रन्ध्रगुप्तये रन्ध्रगुप्तिभ्याम् रन्ध्रगुप्तिभ्यः
पञ्चमीरन्ध्रगुप्त्याः रन्ध्रगुप्तेः रन्ध्रगुप्तिभ्याम् रन्ध्रगुप्तिभ्यः
षष्ठीरन्ध्रगुप्त्याः रन्ध्रगुप्तेः रन्ध्रगुप्त्योः रन्ध्रगुप्तीनाम्
सप्तमीरन्ध्रगुप्त्याम् रन्ध्रगुप्तौ रन्ध्रगुप्त्योः रन्ध्रगुप्तिषु

समास रन्ध्रगुप्ति

अव्यय ॰रन्ध्रगुप्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria