Declension table of ramaṇīyadarśana

Deva

MasculineSingularDualPlural
Nominativeramaṇīyadarśanaḥ ramaṇīyadarśanau ramaṇīyadarśanāḥ
Vocativeramaṇīyadarśana ramaṇīyadarśanau ramaṇīyadarśanāḥ
Accusativeramaṇīyadarśanam ramaṇīyadarśanau ramaṇīyadarśanān
Instrumentalramaṇīyadarśanena ramaṇīyadarśanābhyām ramaṇīyadarśanaiḥ ramaṇīyadarśanebhiḥ
Dativeramaṇīyadarśanāya ramaṇīyadarśanābhyām ramaṇīyadarśanebhyaḥ
Ablativeramaṇīyadarśanāt ramaṇīyadarśanābhyām ramaṇīyadarśanebhyaḥ
Genitiveramaṇīyadarśanasya ramaṇīyadarśanayoḥ ramaṇīyadarśanānām
Locativeramaṇīyadarśane ramaṇīyadarśanayoḥ ramaṇīyadarśaneṣu

Compound ramaṇīyadarśana -

Adverb -ramaṇīyadarśanam -ramaṇīyadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria