Declension table of rajjubhujaṅgavat

Deva

MasculineSingularDualPlural
Nominativerajjubhujaṅgavān rajjubhujaṅgavantau rajjubhujaṅgavantaḥ
Vocativerajjubhujaṅgavan rajjubhujaṅgavantau rajjubhujaṅgavantaḥ
Accusativerajjubhujaṅgavantam rajjubhujaṅgavantau rajjubhujaṅgavataḥ
Instrumentalrajjubhujaṅgavatā rajjubhujaṅgavadbhyām rajjubhujaṅgavadbhiḥ
Dativerajjubhujaṅgavate rajjubhujaṅgavadbhyām rajjubhujaṅgavadbhyaḥ
Ablativerajjubhujaṅgavataḥ rajjubhujaṅgavadbhyām rajjubhujaṅgavadbhyaḥ
Genitiverajjubhujaṅgavataḥ rajjubhujaṅgavatoḥ rajjubhujaṅgavatām
Locativerajjubhujaṅgavati rajjubhujaṅgavatoḥ rajjubhujaṅgavatsu

Compound rajjubhujaṅgavat -

Adverb -rajjubhujaṅgavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria