Declension table of ?rahiṣyantī

Deva

FeminineSingularDualPlural
Nominativerahiṣyantī rahiṣyantyau rahiṣyantyaḥ
Vocativerahiṣyanti rahiṣyantyau rahiṣyantyaḥ
Accusativerahiṣyantīm rahiṣyantyau rahiṣyantīḥ
Instrumentalrahiṣyantyā rahiṣyantībhyām rahiṣyantībhiḥ
Dativerahiṣyantyai rahiṣyantībhyām rahiṣyantībhyaḥ
Ablativerahiṣyantyāḥ rahiṣyantībhyām rahiṣyantībhyaḥ
Genitiverahiṣyantyāḥ rahiṣyantyoḥ rahiṣyantīnām
Locativerahiṣyantyām rahiṣyantyoḥ rahiṣyantīṣu

Compound rahiṣyanti - rahiṣyantī -

Adverb -rahiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria