Declension table of ?rahiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerahiṣyamāṇam rahiṣyamāṇe rahiṣyamāṇāni
Vocativerahiṣyamāṇa rahiṣyamāṇe rahiṣyamāṇāni
Accusativerahiṣyamāṇam rahiṣyamāṇe rahiṣyamāṇāni
Instrumentalrahiṣyamāṇena rahiṣyamāṇābhyām rahiṣyamāṇaiḥ
Dativerahiṣyamāṇāya rahiṣyamāṇābhyām rahiṣyamāṇebhyaḥ
Ablativerahiṣyamāṇāt rahiṣyamāṇābhyām rahiṣyamāṇebhyaḥ
Genitiverahiṣyamāṇasya rahiṣyamāṇayoḥ rahiṣyamāṇānām
Locativerahiṣyamāṇe rahiṣyamāṇayoḥ rahiṣyamāṇeṣu

Compound rahiṣyamāṇa -

Adverb -rahiṣyamāṇam -rahiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria